वांछित मन्त्र चुनें
आर्चिक को चुनें

भि꣣न्धि꣢꣫ विश्वा꣣ अ꣢प꣣ द्वि꣢षः꣣ प꣢रि꣣ बा꣡धो꣢ ज꣣ही꣡ मृधः꣢꣯ । व꣡सु꣢ स्पा꣣र्हं꣡ तदा भ꣢꣯र ॥१३४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः । वसु स्पार्हं तदा भर ॥१३४॥

मन्त्र उच्चारण
पद पाठ

भि꣣न्धि꣢ । वि꣡श्वाः꣢꣯ । अ꣡प꣢꣯ । द्वि꣡षः꣢꣯ । प꣡रि꣢ । बा꣡धः꣢꣯ । ज꣣हि꣢ । मृ꣡धः꣢꣯ । व꣡सु꣢꣯ । स्पा꣣र्ह꣢म् । तत् । आ । भ꣣र ॥१३४॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 134 | (कौथोम) 2 » 1 » 4 » 10 | (रानायाणीय) 2 » 2 » 10


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा, राजा और आचार्य से विघ्नों के नाश तथा धन प्रदान करने की प्रार्थना है।

पदार्थान्वयभाषाः -

हे इन्द्र ! विद्यावीर, दयावीर, बलवीर परमात्मन् राजन् व आचार्य ! आप (विश्वाः) सब (द्विषः) द्वेष-वृत्तियों को और काम, क्रोध, लोभ आदि असुरों तथा मानव राक्षसों की सेनाओं को (अप भिन्धि) विदीर्ण कर दीजिए। (बाधः) बाधक, सन्मार्ग में विघ्न डालनेवाले (मृधः) संग्राम करनेवाले पापों को (परि जहि) सर्वत्र नष्ट कर दीजिए। (तत्) वह प्रसिद्ध (स्पार्हम्) स्पृहणीय (वसु) सत्य, अहिंसा, आरोग्य, विद्या, सुवर्ण आदि आध्यात्मिक और भौतिक धन (आभर) हमें प्रदान कीजिए ॥१०॥

भावार्थभाषाः -

मनुष्यों को चाहिए कि परमात्मा, राजा और आचार्य की सहायता द्वारा रास्ते से राग, द्वेष, पाप, विघ्न-बाधा आदि को हटाकर और सब प्रकार का धन प्राप्त करके विजयी हों ॥१०॥ इस दशति में इन्द्र नामक परमेश्वर आदि के गुणों का वर्णन होने से उसके पास से ऐश्वर्यों की प्रार्थना होने से, उसके प्रति प्रणाम अर्पित होने से और उससे शत्रु-विनाश तथा स्पृहणीय धन की याचना होने से इस दशति के विषय की पूर्व दशति के विषय के साथ सङ्गति है, यह जानना चाहिए ॥ द्वितीय प्रपाठक में प्रथम अर्ध की चतुर्थ दशति समाप्त ॥ द्वितीय अध्याय में द्वितीय खण्ड समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मा राजाऽऽचार्यश्च विघ्नविनाशाय वसुप्रदानाय च प्रार्थ्यते।

पदार्थान्वयभाषाः -

हे इन्द्र ! विद्यावीर, दयावीर, बलवीर परमात्मन् राजन् आचार्य वा ! त्वम् (विश्वाः) समस्ताः (द्विषः२) द्वेषवृत्तीः, कामक्रोधलोभाद्यसुराणां मानवरिपूणां च द्वेष्ट्रीः सेना वा (अप भिन्धि) अपविदारय, (बाधः३) बाधकान्, सन्मार्गे विघ्नकरान्। बाध धातोः क्विपि, द्वितीयाबहुवचने रूपम्। (मृधः४) संग्रामोत्पादकान् पाप्मनः च। मृध इति संग्रामनाम। निघं० २।१७। पाप्मा वै मृधः। श० ६।३।३।८ (परि जहि) परितो विनाशय। संहितायाम् अन्येषामपि दृश्यते इति दीर्घः। (तत्) प्रसिद्धम् (स्पार्हम्) स्पृहणीयम् (वसु) सत्याहिंसारोग्यविद्यासुवर्णादिकम् आध्यात्मिकं भौतिकं च धनम् (आभर) अस्मभ्यं प्रयच्छ ॥१०॥

भावार्थभाषाः -

मनुष्यैः परमात्मनो नृपतेराचार्यस्य च साहाय्येन मार्गाद् रागद्वेषपापविघ्नबाधादिकमपसार्य सर्वविधं धनं च प्राप्य विजेतव्यम् ॥१०॥ अत्रेन्द्राख्यस्य परमेश्वरादिकस्य गुणवर्णनात्, ततः सकाशादैश्वर्यप्रार्थनात्, तं प्रति प्रणामार्पणात्, ततः शत्रुविनाशस्य स्पृहणीयवसुप्रदानस्य च याचनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन संगतिरस्तीति विज्ञेयम् ॥ इति द्वितीये प्रपाठके प्रथमार्धे चतुर्थी दशतिः। इति द्वितीयाध्याये द्वितीयः खण्डः ॥

टिप्पणी: १. ऋ० ८।४५।४०, अ० २०।४३।१, साम० १०७०। २. द्विषः द्वेष्ट्रीः शत्रुसेनाः—इति सा०। ३. बाधा पीडा। सर्वतो यो बाधां करोति स बाधयति। बाधयतेः क्विप्। बाधः। तान् सर्वतः पीडाकरानित्यर्थः—इति वि०। बाधः, बाधकान्। बाधतेः क्विप्—इति भ०। बाधः हिंसित्रीः मृधः संग्रामान्—इति सा०। ४. मृधः संग्रामनाम। मृधं करोति मृधयति। मृधयतेः क्विप्। तान् मृधः संग्रामकारिणः इत्यर्थः—इति वि०। मृधः हिंसकान्—इति भ०।